The Sanskrit Reader Companion

Show Summary of Solutions

Input: vyāpyavyāpakabhāvaḥ hi bhāvayoḥ yādṛk iṣyate tayoḥ abhāvayos tasmāt viparītaḥ pratīyate

Sentence: व्याप्यव्यापकभावः हि भावयोः यादृक् इष्यते तयोः अभावयोस् तस्मात् विपरीतः प्रतीयते
व्याप्य व्यापक भावः हि भावयोः यादृक् इष्यते तयोः अभावयोः तस्मात् विपरीतः प्रतीयते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria